Original

आदौ शाकादिदाने ऽपि नियोजयति नायकः तत्करोति क्रमात्पश्चाद् यत्स्वमांसान्यपि त्यजेत् ॥

Segmented

आदौ शाक-आदि-दाने अपि नियोजयति नायकः तत् करोति क्रमात् पश्चाद् यत् स्व-मांसानि अपि त्यजेत्

Analysis

Word Lemma Parse
आदौ आदि pos=n,g=m,c=7,n=s
शाक शाक pos=n,comp=y
आदि आदि pos=n,comp=y
दाने दान pos=n,g=n,c=7,n=s
अपि अपि pos=i
नियोजयति नियोजय् pos=v,p=3,n=s,l=lat
नायकः नायक pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
क्रमात् क्रमात् pos=i
पश्चाद् पश्चात् pos=i
यत् यद् pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
अपि अपि pos=i
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin