Original

यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः ।स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ॥ २०७ ॥

Segmented

यः च इमम् शृणुयान् नित्यम् आर्षम् श्रद्धा-समन्वितः स दीर्घम् आयुः कीर्तिम् च स्वर्गतिम् च आप्नुयात् नरः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
शृणुयान् श्रु pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
आर्षम् आर्ष pos=a,g=m,c=2,n=s
श्रद्धा श्रद्धा pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
स्वर्गतिम् स्वर्गति pos=n,g=f,c=2,n=s
pos=i
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s