Original

तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः ।चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥ १३ ॥

Segmented

तथा राजर्षयः सर्वे ब्राह्मणाः च तपोधनाः चक्रुः उच्चावचम् कर्म यशसो ऽर्थाय दुष्करम्

Analysis

Word Lemma Parse
तथा तथा pos=i
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
उच्चावचम् उच्चावच pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
यशसो यशस् pos=n,g=n,c=6,n=s
ऽर्थाय अर्थ pos=n,g=m,c=4,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s