Original

तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः ।ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः ॥ ४ ॥

Segmented

तत्र गङ्गा-जले रम्ये विविक्ते क्रीडयन् स्त्रियः ईर्ष्युः गन्धर्व-राजः स्म जल-क्रीडाम् उपागतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गङ्गा गङ्गा pos=n,comp=y
जले जल pos=n,g=n,c=7,n=s
रम्ये रम्य pos=a,g=n,c=7,n=s
विविक्ते विविक्त pos=a,g=n,c=7,n=s
क्रीडयन् क्रीडय् pos=v,p=3,n=p,l=lan
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
ईर्ष्युः ईर्ष्यु pos=a,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
स्म स्म pos=i
जल जल pos=n,comp=y
क्रीडाम् क्रीडा pos=n,g=f,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part