Original

तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः ।तद्विदीपितमाकाशं सूर्येणेव घनात्यये ॥ ६ ॥

Segmented

तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः तद् विदीपितम् आकाशम् सूर्येण इव घनात्यये

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
शुभ्रेण शुभ्र pos=a,g=m,c=3,n=s
हूयमानेन हु pos=va,g=m,c=3,n=s,f=part
युक्तितः युक्ति pos=n,g=f,c=5,n=s
तद् तद् pos=n,g=n,c=1,n=s
विदीपितम् विदीपय् pos=va,g=n,c=1,n=s,f=part
आकाशम् आकाश pos=n,g=n,c=1,n=s
सूर्येण सूर्य pos=n,g=m,c=3,n=s
इव इव pos=i
घनात्यये घनात्यय pos=n,g=m,c=7,n=s