Original

कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण च संनिसृष्टा ।सेयं तथानेन महात्मनेह कृष्णा जिता पार्थिवसंघमध्ये ॥ २४ ॥

Segmented

कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण च संनिसृष्टा सा इयम् तथा अनेन महात्मना इह कृष्णा जिता पार्थिव-संघ-मध्ये

Analysis

Word Lemma Parse
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
सज्येन सज्य pos=a,g=n,c=3,n=s
हि हि pos=i
कार्मुकेण कार्मुक pos=n,g=n,c=3,n=s
विद्धेन व्यध् pos=va,g=n,c=3,n=s,f=part
लक्ष्येण लक्ष्य pos=n,g=n,c=3,n=s
pos=i
संनिसृष्टा संनिसृज् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तथा तथा pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
इह इह pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
पार्थिव पार्थिव pos=n,comp=y
संघ संघ pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s