Original

ततोऽपरः पार्थिवराजमध्ये प्रवृद्धमारुज्य महीप्ररोहम् ।प्रकालयन्नेव स पार्थिवौघान्क्रुद्धोऽन्तकः प्राणभृतो यथैव ॥ ५ ॥

Segmented

ततो ऽपरः पार्थिव-राज-मध्ये प्रवृद्धम् आरुज्य महीप्ररोहम् प्रकालयन्न् एव स पार्थिव-ओघान् क्रुद्धो ऽन्तकः प्राणभृतो यथा एव

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरः अपर pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
प्रवृद्धम् प्रवृध् pos=va,g=m,c=2,n=s,f=part
आरुज्य आरुज् pos=vi
महीप्ररोहम् महीप्ररोह pos=n,g=m,c=2,n=s
प्रकालयन्न् प्रकालय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽन्तकः अन्तक pos=n,g=m,c=1,n=s
प्राणभृतो प्राणभृत् pos=a,g=m,c=2,n=p
यथा यथा pos=i
एव एव pos=i