Original

श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा ।ततो दास्याद्विप्रमोक्षो भविता तव खेचर ॥ १२ ॥

Segmented

श्रुत्वा तम् अब्रुवन् सर्पा आहर अमृतम् ओजसा ततो दास्याद् विप्रमोक्षो भविता तव खेचर

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सर्पा सर्प pos=n,g=m,c=1,n=p
आहर आहृ pos=v,p=2,n=s,l=lot
अमृतम् अमृत pos=n,g=n,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
ततो ततस् pos=i
दास्याद् दास्य pos=n,g=n,c=5,n=s
विप्रमोक्षो विप्रमोक्ष pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
खेचर खेचर pos=n,g=m,c=8,n=s