Original

असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् ।दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥ २३ ॥

Segmented

असितम् च आर्तिमन्त् च सुनीथम् च अपि यः स्मरेत् दिवा वा यदि वा रात्रौ न अस्य सर्प-भयम् भवेत्

Analysis

Word Lemma Parse
असितम् असित pos=n,g=m,c=2,n=s
pos=i
आर्तिमन्त् आर्तिमन्त् pos=n,g=m,c=2,n=s
pos=i
सुनीथम् सुनीथ pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
स्मरेत् स्मृ pos=v,p=3,n=s,l=vidhilin
दिवा दिव् pos=n,g=m,c=3,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सर्प सर्प pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin