Original

सतां सकाशे तु वृतः प्रपातस्ते संगता गुणवन्तश्च सर्वे ।शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितले नरेन्द्र ॥ ७ ॥

Segmented

सताम् सकाशे तु वृतः प्रपातस् ते संगता गुणवन्तः च सर्वे शक्रात् च लब्धो हि वरो मया एष पतिष्यता भूमि-तले नरेन्द्र

Analysis

Word Lemma Parse
सताम् अस् pos=va,g=m,c=6,n=p,f=part
सकाशे सकाश pos=n,g=m,c=7,n=s
तु तु pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
प्रपातस् प्रपात pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
संगता संगम् pos=va,g=m,c=1,n=p,f=part
गुणवन्तः गुणवत् pos=a,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
शक्रात् शक्र pos=n,g=m,c=5,n=s
pos=i
लब्धो लभ् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
वरो वर pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
पतिष्यता पत् pos=va,g=m,c=3,n=s,f=part
भूमि भूमि pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s