Original

ययातिरुवाच ।यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पर्वतैश्च ।तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह ॥ ९ ॥

Segmented

ययातिः उवाच यावत् पृथिव्याम् विहितम् गवाश्वम् सह आरण्यैः पशुभिः पर्वतैः च तावत् लोकाः दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्र-सिंह

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यावत् यावत् pos=i
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
गवाश्वम् गवाश्व pos=n,g=n,c=1,n=s
सह सह pos=i
आरण्यैः आरण्य pos=a,g=m,c=3,n=p
पशुभिः पशु pos=n,g=m,c=3,n=p
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
pos=i
तावत् तावत् pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
दिवि दिव् pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
संस्थिता संस्था pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
तथा तथा pos=i
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
नरेन्द्र नरेन्द्र pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s