Original

सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः ।तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ।ध्यायन्निव च किं राजन्नाभिभाषसि किंचन ॥ ५५ ॥

Segmented

सर्वतो भवतः क्षेमम् विधेयाः सर्व-पार्थिवाः तत् किमर्थम् इह अभीक्ष्णम् परिशोचसि दुःखितः ध्यायन्न् इव च किम् राजन् न अभिभाषसि किंचन

Analysis

Word Lemma Parse
सर्वतो सर्वतस् pos=i
भवतः भवत् pos=a,g=m,c=6,n=s
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
विधेयाः विधा pos=va,g=m,c=1,n=p,f=krtya
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
किमर्थम् किमर्थ pos=a,g=n,c=2,n=s
इह इह pos=i
अभीक्ष्णम् अभीक्ष्ण pos=a,g=n,c=2,n=s
परिशोचसि परिशुच् pos=v,p=2,n=s,l=lat
दुःखितः दुःखित pos=a,g=m,c=1,n=s
ध्यायन्न् ध्या pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
किम् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अभिभाषसि अभिभाष् pos=v,p=2,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s