Original

एवमुक्तः स पुत्रेण शंतनुः प्रत्यभाषत ।असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ॥ ५६ ॥

Segmented

एवम् उक्तः स पुत्रेण शंतनुः प्रत्यभाषत असंशयम् ध्यान-परम् यथा माम् आत्थ तथा अस्मि उत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
असंशयम् असंशय pos=n,g=m,c=2,n=s
ध्यान ध्यान pos=n,comp=y
परम् पर pos=n,g=m,c=2,n=s
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
तथा तथा pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
उत उत pos=i