Original

एतावानत्र दोषो हि नान्यः कश्चन पार्थिव ।एतज्जानीहि भद्रं ते दानादाने परंतप ॥ ७६ ॥

Segmented

एतावान् अत्र दोषो हि न अन्यः कश्चन पार्थिव एतत् जानीहि भद्रम् ते दान-आदाने परंतप

Analysis

Word Lemma Parse
एतावान् एतावत् pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
दोषो दोष pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दान दान pos=n,comp=y
आदाने आदान pos=n,g=n,c=7,n=s
परंतप परंतप pos=a,g=m,c=8,n=s