Original

महाचमूकक्षवराभिपन्नं महाहवे भीष्ममहादवाग्निम् ।ये सेहुरात्तायतशस्त्रवेगं ते राजपुत्रा निहताः प्रमादात् ॥ २१ ॥

Segmented

महा-चमू-कक्ष-वर-अभिपन्नम् महा-आहवे भीष्म-महा-दव-अग्निम् ये सेहुः आत्त-आयत-शस्त्र-वेगम् ते राज-पुत्राः निहताः प्रमादात्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
चमू चमू pos=n,comp=y
कक्ष कक्ष pos=n,comp=y
वर वर pos=a,comp=y
अभिपन्नम् अभिपद् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
भीष्म भीष्म pos=n,comp=y
महा महत् pos=a,comp=y
दव दव pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
सेहुः सह् pos=v,p=3,n=p,l=lit
आत्त आदा pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
शस्त्र शस्त्र pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s