Original

तथा विराटनगरे कीचकेन भृशार्दिताम् ।मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव ॥ २४ ॥

Segmented

तथा विराट-नगरे कीचकेन भृश-अर्दिताम् माम् अपि उद्धृ कृच्छ्रात् पौलोमीम् मघवान् इव

Analysis

Word Lemma Parse
तथा तथा pos=i
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
कीचकेन कीचक pos=n,g=m,c=3,n=s
भृश भृश pos=a,comp=y
अर्दिताम् अर्दय् pos=va,g=f,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
उद्धृ उद्धृ pos=va,g=m,c=1,n=s,f=part
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
पौलोमीम् पौलोमी pos=n,g=f,c=2,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i