Original

मनोवाक्कर्मभिर्भक्तैर्नित्यमाराधितश्च यैः ।मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् ॥ ४२ ॥

Segmented

मनः-वाच्-कर्मभिः भक्तैः नित्यम् आराधितः च यैः मनः-वाच्-कर्मभिः भक्तान् पाति पुत्रान् इव औरसान्

Analysis

Word Lemma Parse
मनः मनस् pos=n,comp=y
वाच् वाच् pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
भक्तैः भक्त pos=n,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
आराधितः आराधय् pos=va,g=m,c=1,n=s,f=part
pos=i
यैः यद् pos=n,g=m,c=3,n=p
मनः मनस् pos=n,comp=y
वाच् वाच् pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
भक्तान् भक्त pos=n,g=m,c=2,n=p
पाति पा pos=v,p=3,n=s,l=lat
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
इव इव pos=i
औरसान् औरस pos=n,g=m,c=2,n=p