Original

मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा ।सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम् ॥ ५ ॥

Segmented

मनसा अपि अ सु चिन्तय् दुष्करेन अल्प-चेतसा सो ऽहम् आत्म-उपहारेण यक्ष्ये त्रिपुर-घातिनम्

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
pos=i
सु सु pos=i
चिन्तय् चिन्तय् pos=va,g=n,c=3,n=s,f=krtya
दुष्करेन दुष्कर pos=a,g=n,c=3,n=s
अल्प अल्प pos=a,comp=y
चेतसा चेतस् pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
उपहारेण उपहार pos=n,g=m,c=3,n=s
यक्ष्ये यज् pos=v,p=1,n=s,l=lrt
त्रिपुर त्रिपुर pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s