Original

मुनिरुवाच ।न भयं द्वीपिनः कार्यं मृत्युतस्ते कथंचन ।एष श्वरूपरहितो द्वीपी भवसि पुत्रक ॥ १५ ॥

Segmented

मुनिः उवाच न भयम् द्वीपिनः कार्यम् मृत्योः ते कथंचन एष श्व-रूप-रहितः द्वीपी भवसि पुत्रक

Analysis

Word Lemma Parse
मुनिः मुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
भयम् भय pos=n,g=n,c=1,n=s
द्वीपिनः द्वीपिन् pos=n,g=m,c=6,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथंचन कथंचन pos=i
एष एतद् pos=n,g=m,c=1,n=s
श्व श्वन् pos=n,comp=y
रूप रूप pos=n,comp=y
रहितः रहित pos=a,g=m,c=1,n=s
द्वीपी द्वीपिन् pos=n,g=m,c=1,n=s
भवसि भू pos=v,p=2,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s