Original

नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः ।वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते ॥ १८ ॥

Segmented

नित्य-युक्ताः च ते भृत्या भवन्तु रण-कोविदाः वाजिनाम् च प्रयोगेषु वैशारद्यम् इह इष्यते

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भृत्या भृत्य pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
रण रण pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
pos=i
प्रयोगेषु प्रयोग pos=n,g=m,c=7,n=p
वैशारद्यम् वैशारद्य pos=n,g=n,c=1,n=s
इह इह pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat