Original

न श्वा स्वस्थानमुत्क्रम्य प्रमाणमभि सत्कृतः ।आरोप्यः श्वा स्वकात्स्थानादुत्क्रम्यान्यत्प्रपद्यते ॥ २ ॥

Segmented

न श्वा स्व-स्थानम् उत्क्रम्य प्रमाणम् अभि सत्कृतः आरोप्यः श्वा स्वकात् स्थानाद् उत्क्रम्य अन्यत् प्रपद्यते

Analysis

Word Lemma Parse
pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
उत्क्रम्य उत्क्रम् pos=vi
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
अभि अभि pos=i
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
आरोप्यः आरोपय् pos=va,g=m,c=1,n=s,f=krtya
श्वा श्वन् pos=n,g=m,c=1,n=s
स्वकात् स्वक pos=a,g=n,c=5,n=s
स्थानाद् स्थान pos=n,g=n,c=5,n=s
उत्क्रम्य उत्क्रम् pos=vi
अन्यत् अन्य pos=n,g=n,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat