Original

प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् ।स सर्वयज्ञफलभाग्राजा लोके महीयते ॥ १०६ ॥

Segmented

प्रजा यस्य विवर्धन्ते सरसि इव महा-उत्पलम् स सर्व-यज्ञ-फल-भाज् राजा लोके महीयते

Analysis

Word Lemma Parse
प्रजा प्रजा pos=n,g=f,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
विवर्धन्ते विवृध् pos=v,p=3,n=p,l=lat
सरसि सरस् pos=n,g=n,c=7,n=s
इव इव pos=i
महा महत् pos=a,comp=y
उत्पलम् उत्पल pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
फल फल pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat