Original

यस्तु वर्षमविज्ञाय क्षेत्रं कृषति मानवः ।हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः ॥ ७५ ॥

Segmented

यः तु वर्षम् अविज्ञाय क्षेत्रम् कृषति मानवः हीनम् पुरुषकारेण सस्यम् न एव आप्नुते पुनः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
वर्षम् वर्ष pos=n,g=m,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
कृषति कृष् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
हीनम् हा pos=va,g=n,c=2,n=s,f=part
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
सस्यम् सस्य pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
आप्नुते आप् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i