Original

कालाकालौ संप्रधार्य बलाबलमथात्मनः ।परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत् ॥ २९ ॥

Segmented

काल-अकालौ सम्प्रधार्य बल-अबलम् अथ आत्मनः परस्पर-बलम् ज्ञात्वा तथा आत्मानम् नियोजयेत्

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
अकालौ अकाल pos=n,g=m,c=2,n=d
सम्प्रधार्य सम्प्रधारय् pos=vi
बल बल pos=n,comp=y
अबलम् अबल pos=n,g=n,c=2,n=s
अथ अथ pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
परस्पर परस्पर pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
तथा तथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
नियोजयेत् नियोजय् pos=v,p=3,n=s,l=vidhilin