Original

तत्प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महानृषिः ।आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥ ३१ ॥

Segmented

तत् प्रविश्य क्षुधा-आविष्टः गाधेः पुत्रो महान् ऋषिः आहार-अन्वेषणे युक्तः परम् यत्नम् समास्थितः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
क्षुधा क्षुधा pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
गाधेः गाधि pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आहार आहार pos=n,comp=y
अन्वेषणे अन्वेषण pos=n,g=n,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part