Original

अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा ।स्वधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् ॥ ४८ ॥

Segmented

अवसीदन्ति मे प्राणाः स्मृतिः मे नश्यति क्षुधा स्वधर्मम् बुध्यमानो ऽपि हरिष्यामि श्व-जाघनीम्

Analysis

Word Lemma Parse
अवसीदन्ति अवसद् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
प्राणाः प्राण pos=n,g=m,c=1,n=p
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
बुध्यमानो बुध् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
हरिष्यामि हृ pos=v,p=1,n=s,l=lrt
श्व श्वन् pos=n,comp=y
जाघनीम् जाघनी pos=n,g=f,c=2,n=s