Original

विश्वामित्र उवाच ।अद्याहमेतद्वृजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम् ।प्रपूतात्मा धर्ममेवाभिपत्स्ये यदेतयोर्गुरु तद्वै ब्रवीहि ॥ ८२ ॥

Segmented

विश्वामित्र उवाच अद्य अहम् एतद् वृजिनम् कर्म कृत्वा जीवन् चरिष्यामि महा-पवित्रम् प्रपू-आत्मा धर्मम् एव अभिपत्स्ये यद् एतयोः गुरु तद् वै ब्रवीहि

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वृजिनम् वृजिन pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
पवित्रम् पवित्र pos=n,g=n,c=2,n=s
प्रपू प्रपू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभिपत्स्ये अभिपद् pos=v,p=1,n=s,l=lrt
यद् यद् pos=n,g=n,c=1,n=s
एतयोः एतद् pos=n,g=n,c=6,n=d
गुरु गुरु pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot