Original

अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव ।किं नैव जातु पुरुषः परेषां प्रेष्यतामियात् ॥ २१ ॥

Segmented

अहो नु मम बालिश्यम् यो ऽहम् क्रीडनकः ते किम् न एव जातु पुरुषः परेषाम् प्रेष्य-ताम् इयात्

Analysis

Word Lemma Parse
अहो अहो pos=i
नु नु pos=i
मम मद् pos=n,g=,c=6,n=s
बालिश्यम् बालिश्य pos=n,g=n,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
क्रीडनकः क्रीडनक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
किम् किम् pos=i
pos=i
एव एव pos=i
जातु जातु pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
प्रेष्य प्रेष्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इयात् pos=v,p=3,n=s,l=vidhilin