Original

भृगुरुवाच ।स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः ।तेषां धर्मफलावाप्तिर्योऽन्यथा स विमुह्यति ॥ ६ ॥

Segmented

भृगुः उवाच स्वधर्म-चरणे युक्ता ये भवन्ति मनीषिणः तेषाम् धर्म-फल-अवाप्तिः यो ऽन्यथा स विमुह्यति

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वधर्म स्वधर्म pos=n,comp=y
चरणे चरण pos=n,g=n,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
फल फल pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽन्यथा अन्यथा pos=i
तद् pos=n,g=m,c=1,n=s
विमुह्यति विमुह् pos=v,p=3,n=s,l=lat