Original

अजातश्मश्रवो धीरास्तथान्ये वनवासिनः ।अनन्ता अधना एव स्वाध्यायेन दिवं गताः ॥ १२ ॥

Segmented

अजात-श्मश्रवः धीराः तथा अन्ये वन-वासिनः अनन्ता अधना एव स्वाध्यायेन दिवम् गताः

Analysis

Word Lemma Parse
अजात अजात pos=a,comp=y
श्मश्रवः श्मश्रु pos=n,g=m,c=1,n=p
धीराः धीर pos=a,g=m,c=1,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
अनन्ता अनन्त pos=a,g=m,c=1,n=p
अधना अधन pos=a,g=m,c=1,n=p
एव एव pos=i
स्वाध्यायेन स्वाध्याय pos=n,g=m,c=3,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part