Original

कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो यज्ञा यथोक्तास्त्वथ दक्षिणाश्च ।अन्नप्रदानं मनसः समाधिः पञ्चात्मकं कर्मफलं वदन्ति ॥ १५ ॥

Segmented

कृत्स्नः तु मन्त्रो विधिवत् प्रयुक्तो यज्ञा यथा उक्ताः तु अथ दक्षिणाः च अन्न-प्रदानम् मनसः समाधिः पञ्च-आत्मकम् कर्म-फलम् वदन्ति

Analysis

Word Lemma Parse
कृत्स्नः कृत्स्न pos=a,g=m,c=1,n=s
तु तु pos=i
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
प्रयुक्तो प्रयुज् pos=va,g=m,c=1,n=s,f=part
यज्ञा यज्ञ pos=n,g=m,c=1,n=p
यथा यथा pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अथ अथ pos=i
दक्षिणाः दक्षिणा pos=n,g=f,c=1,n=p
pos=i
अन्न अन्न pos=n,comp=y
प्रदानम् प्रदान pos=n,g=n,c=1,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
समाधिः समाधि pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat