Original

बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते ।तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम् ॥ १७ ॥

Segmented

बुद्धिः कर्म-गुणैः हीना यदा मनसि वर्तते तदा सम्पद्यते ब्रह्म तत्र एव प्रलयम् गतम्

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कर्म कर्मन् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
हीना हा pos=va,g=f,c=1,n=s,f=part
यदा यदा pos=i
मनसि मनस् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part