Original

स एव लुलिते तस्मिन्यथा रूपं न पश्यति ।तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति ॥ ३ ॥

Segmented

स एव लुलिते तस्मिन् यथा रूपम् न पश्यति तथा इन्द्रिय-आकुलीभावे ज्ञेयम् ज्ञाने न पश्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
लुलिते लुल् pos=va,g=n,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
यथा यथा pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
आकुलीभावे आकुलीभाव pos=n,g=m,c=7,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=2,n=s,f=krtya
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat