Original

स्वप्नेऽप्येवं यथाभ्येति मनःसंकल्पजं रजः ।शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहा ॥ २२ ॥

Segmented

स्वप्ने अपि एवम् यथा अभ्येति मनः-संकल्प-जम् रजः शुक्रम् अस्पर्श-जम् देहात् सृज् अस्य मनोवहा

Analysis

Word Lemma Parse
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
अपि अपि pos=i
एवम् एवम् pos=i
यथा यथा pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,comp=y
संकल्प संकल्प pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
शुक्रम् शुक्र pos=n,g=n,c=2,n=s
अस्पर्श अस्पर्श pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
देहात् देह pos=n,g=n,c=5,n=s
सृज् सृज् pos=va,g=f,c=1,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
मनोवहा मनोवहा pos=n,g=f,c=1,n=s