Original

विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् ।यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ॥ २४ ॥

Segmented

विषयान् अश्नुते यः तु न स भोक्ष्यति असंशयम् यः तु भोगान् त्यजेत् आत्मा स वै भोक्तुम् व्यवस्यति

Analysis

Word Lemma Parse
विषयान् विषय pos=n,g=m,c=2,n=p
अश्नुते अश् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
भोक्ष्यति भुज् pos=v,p=3,n=s,l=lrt
असंशयम् असंशयम् pos=i
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
भोगान् भोग pos=n,g=m,c=2,n=p
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
भोक्तुम् भुज् pos=vi
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat