Original

धाम्ना धामसहस्राणि मरणान्तानि गच्छति ।तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ॥ २ ॥

Segmented

धाम्ना धाम-सहस्राणि मरण-अन्तानि गच्छति तिर्यग्योनौ मनुष्य-त्वे देव-लोके तथा एव च

Analysis

Word Lemma Parse
धाम्ना धामन् pos=n,g=n,c=3,n=s
धाम धामन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
मरण मरण pos=n,comp=y
अन्तानि अन्त pos=n,g=n,c=2,n=p
गच्छति गम् pos=v,p=3,n=s,l=lat
तिर्यग्योनौ तिर्यग्योनि pos=n,g=f,c=7,n=s
मनुष्य मनुष्य pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
pos=i