Original

षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ।न तूपयुज्यते देवैर्देवानुपयुनक्ति सा ॥ ६ ॥

Segmented

षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् न तु उपयुज्यते देवैः देवान् उपयुनक्ति सा

Analysis

Word Lemma Parse
षोडशी षोडश pos=a,g=f,c=1,n=s
तु तु pos=i
कला कला pos=n,g=f,c=1,n=s
सूक्ष्मा सूक्ष्म pos=a,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सोम सोम pos=n,g=m,c=1,n=s
उपधार्यताम् उपधारय् pos=v,p=3,n=s,l=lot
pos=i
तु तु pos=i
उपयुज्यते उपयुज् pos=v,p=3,n=s,l=lat
देवैः देव pos=n,g=m,c=3,n=p
देवान् देव pos=n,g=m,c=2,n=p
उपयुनक्ति उपयुज् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s