Original

शुक उवाच ।पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः ।विदेहराजो याज्यो मे जनको नाम विश्रुतः ॥ १० ॥

Segmented

शुक उवाच पित्रा अहम् उक्तो भद्रम् ते मोक्ष-धर्म-अर्थ-कोविदः विदेह-राजः याज्यो मे जनको नाम विश्रुतः

Analysis

Word Lemma Parse
शुक शुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पित्रा पितृ pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
विदेह विदेह pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
याज्यो याजय् pos=va,g=m,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
जनको जनक pos=n,g=m,c=1,n=s
नाम नाम pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part