Original

कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः ।किमागमनमित्येव पर्यपृच्छत पार्थिवः ॥ ९ ॥

Segmented

कुशलम् च अव्ययम् च एव पृष्ट्वा वैयासकिम् नृपः किम् आगमनम् इति एव पर्यपृच्छत पार्थिवः

Analysis

Word Lemma Parse
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
पृष्ट्वा प्रच्छ् pos=vi
वैयासकिम् वैयासकि pos=n,g=m,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
आगमनम् आगमन pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s