Original

नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् ।सांख्येन विधिना चैव योगेन च यथाक्रमम् ॥ ७ ॥

Segmented

न अगतिः न गतिः तस्य ज्ञेया भूतेन केनचित् सांख्येन विधिना च एव योगेन च यथाक्रमम्

Analysis

Word Lemma Parse
pos=i
अगतिः अगति pos=n,g=f,c=1,n=s
pos=i
गतिः गति pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ज्ञेया ज्ञा pos=va,g=f,c=1,n=s,f=krtya
भूतेन भूत pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
सांख्येन सांख्य pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
योगेन योग pos=n,g=m,c=3,n=s
pos=i
यथाक्रमम् यथाक्रमम् pos=i