Original

नागभार्योवाच ।आर्य सूर्यरथं वोढुं गतोऽसौ मासचारिकः ।सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम् ॥ ८ ॥

Segmented

नाग-भार्या उवाच आर्य सूर्य-रथम् वोढुम् गतो ऽसौ मासचारिकः सप्त-अष्टाभिः दिनैः विप्र दर्शयिष्यति असंशयम्

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
भार्या भार्या pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्य आर्य pos=a,g=m,c=8,n=s
सूर्य सूर्य pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
वोढुम् वह् pos=vi
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
मासचारिकः मासचारिक pos=a,g=m,c=1,n=s
सप्त सप्तन् pos=n,comp=y
अष्टाभिः अष्टन् pos=n,g=n,c=3,n=p
दिनैः दिन pos=n,g=n,c=3,n=p
विप्र विप्र pos=n,g=m,c=8,n=s
दर्शयिष्यति दर्शय् pos=v,p=3,n=s,l=lrt
असंशयम् असंशयम् pos=i