Original

तथैवामन्त्र्य गाङ्गेयं केशवस्ते च पाण्डवाः ।प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् ॥ ३० ॥

Segmented

तथा एव आमन्त्र्य गाङ्गेयम् केशवः ते च पाण्डवाः प्रदक्षिणम् उपावृत्य रथान् आरुरुहुः शुभान्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
आमन्त्र्य आमन्त्रय् pos=vi
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
केशवः केशव pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
उपावृत्य उपावृत् pos=vi
रथान् रथ pos=n,g=m,c=2,n=p
आरुरुहुः आरुह् pos=v,p=3,n=p,l=lit
शुभान् शुभ pos=a,g=m,c=2,n=p