Original

चोरयित्वा नरः पट्टं त्वाविकं वापि भारत ।क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते ॥ १०१ ॥

Segmented

चोरयित्वा नरः पट्टम् तु आविकम् वा अपि भारत क्षौमम् च वस्त्रम् आदाय शशो जन्तुः प्रजायते

Analysis

Word Lemma Parse
चोरयित्वा चोरय् pos=vi
नरः नर pos=n,g=m,c=1,n=s
पट्टम् पट्ट pos=n,g=m,c=2,n=s
तु तु pos=i
आविकम् आविक pos=a,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
क्षौमम् क्षौम pos=a,g=n,c=2,n=s
pos=i
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
शशो शश pos=n,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat