Original

बृहस्पतिरुवाच ।एकः प्रसूतो राजेन्द्र जन्तुरेको विनश्यति ।एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम् ॥ ११ ॥

Segmented

बृहस्पतिः उवाच एकः प्रसूतो राज-इन्द्र जन्तुः एको विनश्यति एकः तरति दुर्गाणि गच्छति एकः च दुर्गतिम्

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
प्रसूतो प्रसू pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
तरति तृ pos=v,p=3,n=s,l=lat
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
गच्छति गम् pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s