Original

लवणं चोरयित्वा तु चीरीवाकः प्रजायते ।दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् ॥ ९५ ॥

Segmented

लवणम् चोरयित्वा तु चीरीवाकः प्रजायते दधि हृत्वा बकः च अपि प्लवो मत्स्यान् अ संस्कृतान्

Analysis

Word Lemma Parse
लवणम् लवण pos=n,g=n,c=2,n=s
चोरयित्वा चोरय् pos=vi
तु तु pos=i
चीरीवाकः चीरीवाक pos=n,g=m,c=1,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
दधि दधि pos=n,g=n,c=2,n=s
हृत्वा हृ pos=vi
बकः बक pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
प्लवो प्लव pos=n,g=m,c=1,n=s
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
pos=i
संस्कृतान् संस्कृ pos=va,g=m,c=2,n=p,f=part