Original

तत्र देवो मुदा युक्तो भूतसंघशतैर्वृतः ।नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः ॥ ४ ॥

Segmented

तत्र देवो मुदा युक्तो भूत-संघ-शतैः वृतः नाना रूपैः विरूपैः च दिव्यैः अद्भुत-दर्शनैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवो देव pos=n,g=m,c=1,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
भूत भूत pos=n,comp=y
संघ संघ pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
नाना नाना pos=i
रूपैः रूप pos=n,g=n,c=3,n=p
विरूपैः विरूप pos=a,g=n,c=3,n=p
pos=i
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अद्भुत अद्भुत pos=a,comp=y
दर्शनैः दर्शन pos=n,g=n,c=3,n=p