Original

भुक्ते परिजने पश्चाद्भोजनं धर्म उच्यते ।ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः ॥ ४२ ॥

Segmented

भुक्ते परिजने पश्चाद् भोजनम् धर्म उच्यते ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः

Analysis

Word Lemma Parse
भुक्ते भुज् pos=va,g=m,c=7,n=s,f=part
परिजने परिजन pos=n,g=m,c=7,n=s
पश्चाद् पश्चात् pos=i
भोजनम् भोजन pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
गृहस्थस्य गृहस्थ pos=n,g=m,c=6,n=s
श्रोत्रियस्य श्रोत्रिय pos=n,g=m,c=6,n=s
विशेषतः विशेषतः pos=i