Original

प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् ।पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर ॥ १३ ॥

Segmented

प्रद्युम्न-चारुदेष्ण-आदीन् रुक्मिण्या वीक्ष्य पुत्रकान् पुत्र-अर्थिनी माम् उपेत्य वाक्यम् आह युधिष्ठिर

Analysis

Word Lemma Parse
प्रद्युम्न प्रद्युम्न pos=n,comp=y
चारुदेष्ण चारुदेष्ण pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
रुक्मिण्या रुक्मिणी pos=n,g=f,c=6,n=s
वीक्ष्य वीक्ष् pos=vi
पुत्रकान् पुत्रक pos=n,g=m,c=2,n=p
पुत्र पुत्र pos=n,comp=y
अर्थिनी अर्थिन् pos=a,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उपेत्य उपे pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s