Original

यदि देयो वरो मह्यं यदि तुष्टश्च मे प्रभुः ।भक्तिर्भवतु मे नित्यं शाश्वती त्वयि शंकर ॥ १८७ ॥

Segmented

यदि देयो वरो मह्यम् यदि तुष्टः च मे प्रभुः भक्तिः भवतु मे नित्यम् शाश्वती त्वयि शंकर

Analysis

Word Lemma Parse
यदि यदि pos=i
देयो दा pos=va,g=m,c=1,n=s,f=krtya
वरो वर pos=n,g=m,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
यदि यदि pos=i
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
शंकर शंकर pos=n,g=m,c=8,n=s