Original

तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात् ।शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् ।ममैवानुचरो नित्यं भवितासीति चाब्रवीत् ॥ ५६ ॥

Segmented

तुष्टो विद्युत्प्रभस्य अपि त्रिलोक-ईश्वर-ताम् अदात् शतम् वर्ष-सहस्राणाम् सर्व-लोक-ईश्वरः ऽभवत् मे एव अनुचरः नित्यम् भवितासि इति च अब्रवीत्

Analysis

Word Lemma Parse
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
विद्युत्प्रभस्य विद्युत्प्रभ pos=n,g=m,c=6,n=s
अपि अपि pos=i
त्रिलोक त्रिलोक pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अदात् दा pos=v,p=3,n=s,l=lun
शतम् शत pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
अनुचरः अनुचर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
भवितासि भू pos=v,p=2,n=s,l=lrt
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan